Original

शतानीकस्तु समरे दृढं विस्फार्य कार्मुकम् ।विव्याध दशभिस्तूर्णं जयत्सेनं शिलीमुखैः ॥ ४१ ॥

Segmented

शतानीकः तु समरे दृढम् विस्फार्य कार्मुकम् विव्याध दशभिः तूर्णम् जयत्सेनम् शिलीमुखैः

Analysis

Word Lemma Parse
शतानीकः शतानीक pos=n,g=m,c=1,n=s
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
दृढम् दृढम् pos=i
विस्फार्य विस्फारय् pos=vi
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
दशभिः दशन् pos=n,g=m,c=3,n=p
तूर्णम् तूर्णम् pos=i
जयत्सेनम् जयत्सेन pos=n,g=m,c=2,n=s
शिलीमुखैः शिलीमुख pos=n,g=m,c=3,n=p