Original

तं दृष्ट्वा छिन्नधन्वानं शतानीकः सहोदरम् ।अभ्यपद्यत तेजस्वी सिंहवद्विनदन्मुहुः ॥ ४० ॥

Segmented

तम् दृष्ट्वा छिन्न-धन्वानम् शतानीकः सहोदरम् अभ्यपद्यत तेजस्वी सिंह-वत् विनद् मुहुः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
छिन्न छिद् pos=va,comp=y,f=part
धन्वानम् धन्वन् pos=n,g=m,c=2,n=s
शतानीकः शतानीक pos=n,g=m,c=1,n=s
सहोदरम् सहोदर pos=n,g=m,c=2,n=s
अभ्यपद्यत अभिपद् pos=v,p=3,n=s,l=lan
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
सिंह सिंह pos=n,comp=y
वत् वत् pos=i
विनद् विनद् pos=va,g=m,c=1,n=s,f=part
मुहुः मुहुर् pos=i