Original

अद्य कुन्त्याः परिक्लेशं वनवासं च कृत्स्नशः ।द्रौपद्याश्च परिक्लेशं प्रणोत्स्यामि हते त्वयि ॥ ४ ॥

Segmented

अद्य कुन्त्याः परिक्लेशम् वन-वासम् च कृत्स्नशः द्रौपद्याः च परिक्लेशम् प्रणोत्स्यामि हते त्वयि

Analysis

Word Lemma Parse
अद्य अद्य pos=i
कुन्त्याः कुन्ती pos=n,g=f,c=6,n=s
परिक्लेशम् परिक्लेश pos=n,g=m,c=2,n=s
वन वन pos=n,comp=y
वासम् वास pos=n,g=m,c=2,n=s
pos=i
कृत्स्नशः कृत्स्नशस् pos=i
द्रौपद्याः द्रौपदी pos=n,g=f,c=6,n=s
pos=i
परिक्लेशम् परिक्लेश pos=n,g=m,c=2,n=s
प्रणोत्स्यामि प्रणुद् pos=v,p=1,n=s,l=lrt
हते हन् pos=va,g=m,c=7,n=s,f=part
त्वयि त्वद् pos=n,g=,c=7,n=s