Original

तस्य विक्षिपतश्चापं श्रुतकीर्तेर्महात्मनः ।चिच्छेद समरे राजञ्जयत्सेनः सुतस्तव ।क्षुरप्रेण सुतीक्ष्णेन प्रहसन्निव भारत ॥ ३९ ॥

Segmented

तस्य विक्षिप् चापम् श्रुतकीर्तेः महात्मनः क्षुरप्रेण सु तीक्ष्णेन प्रहसन्न् इव भारत

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
विक्षिप् विक्षिप् pos=va,g=m,c=6,n=s,f=part
चापम् चाप pos=n,g=m,c=2,n=s
श्रुतकीर्तेः श्रुतकीर्ति pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
क्षुरप्रेण क्षुरप्र pos=n,g=m,c=3,n=s
सु सु pos=i
तीक्ष्णेन तीक्ष्ण pos=a,g=m,c=3,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
भारत भारत pos=n,g=m,c=8,n=s