Original

तं दृष्ट्वा विरथं तत्र सुतसोमो महाबलः ।पश्यतां सर्वसैन्यानां रथमारोपयत्स्वकम् ॥ ३७ ॥

Segmented

तम् दृष्ट्वा विरथम् तत्र सुतसोमो महा-बलः पश्यताम् सर्व-सैन्यानाम् रथम् आरोपयत् स्वकम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
विरथम् विरथ pos=a,g=m,c=2,n=s
तत्र तत्र pos=i
सुतसोमो सुतसोम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
पश्यताम् दृश् pos=va,g=m,c=6,n=p,f=part
सर्व सर्व pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=m,c=6,n=p
रथम् रथ pos=n,g=m,c=2,n=s
आरोपयत् आरोपय् pos=v,p=3,n=s,l=lan
स्वकम् स्वक pos=a,g=m,c=2,n=s