Original

सा दुर्मुखस्य विपुलं वर्म भित्त्वा यशस्विनः ।विदार्य प्राविशद्भूमिं दीप्यमाना सुतेजना ॥ ३६ ॥

Segmented

सा दुर्मुखस्य विपुलम् वर्म भित्त्वा यशस्विनः विदार्य प्राविशद् भूमिम् दीप्यमाना सु तेजना

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
दुर्मुखस्य दुर्मुख pos=n,g=m,c=6,n=s
विपुलम् विपुल pos=a,g=n,c=2,n=s
वर्म वर्मन् pos=n,g=n,c=2,n=s
भित्त्वा भिद् pos=vi
यशस्विनः यशस्विन् pos=a,g=m,c=6,n=s
विदार्य विदारय् pos=vi
प्राविशद् प्रविश् pos=v,p=3,n=s,l=lan
भूमिम् भूमि pos=n,g=f,c=2,n=s
दीप्यमाना दीप् pos=va,g=f,c=1,n=s,f=part
सु सु pos=i
तेजना तेजन pos=n,g=f,c=1,n=s