Original

स हताश्वे रथे तिष्ठञ्श्रुतकर्मा महारथः ।शक्तिं चिक्षेप संक्रुद्धो महोल्कां ज्वलितामिव ॥ ३५ ॥

Segmented

स हत-अश्वे रथे तिष्ठञ् श्रुतकर्मा महा-रथः शक्तिम् चिक्षेप संक्रुद्धो महा-उल्काम् ज्वलिताम् इव

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
अश्वे अश्व pos=n,g=m,c=7,n=s
रथे रथ pos=n,g=m,c=7,n=s
तिष्ठञ् स्था pos=va,g=m,c=1,n=s,f=part
श्रुतकर्मा श्रुतकर्मन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
उल्काम् उल्का pos=n,g=f,c=2,n=s
ज्वलिताम् ज्वल् pos=va,g=f,c=2,n=s,f=part
इव इव pos=i