Original

अश्वाञ्जाम्बूनदैर्जालैः प्रच्छन्नान्वातरंहसः ।जघान षड्भिरासाद्य सारथिं चाभ्यपातयत् ॥ ३४ ॥

Segmented

अश्वाञ् जाम्बूनदैः जालैः प्रच्छन्नान् वात-रंहस् जघान षड्भिः आसाद्य सारथिम् च अभ्यपातयत्

Analysis

Word Lemma Parse
अश्वाञ् अश्व pos=n,g=m,c=2,n=p
जाम्बूनदैः जाम्बूनद pos=a,g=n,c=3,n=p
जालैः जाल pos=n,g=n,c=3,n=p
प्रच्छन्नान् प्रच्छद् pos=va,g=m,c=2,n=p,f=part
वात वात pos=n,comp=y
रंहस् रंहस् pos=n,g=m,c=2,n=p
जघान हन् pos=v,p=3,n=s,l=lit
षड्भिः षष् pos=n,g=m,c=3,n=p
आसाद्य आसादय् pos=vi
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
अभ्यपातयत् अभिपातय् pos=v,p=3,n=s,l=lan