Original

दुर्मुखः श्रुतकर्माणं विद्ध्वा सप्तभिराशुगैः ।ध्वजमेकेन चिच्छेद सारथिं चास्य सप्तभिः ॥ ३३ ॥

Segmented

दुर्मुखः श्रुतकर्माणम् विद्ध्वा सप्तभिः आशुगैः

Analysis

Word Lemma Parse
दुर्मुखः दुर्मुख pos=n,g=m,c=1,n=s
श्रुतकर्माणम् श्रुतकर्मन् pos=n,g=m,c=2,n=s
विद्ध्वा व्यध् pos=vi
सप्तभिः सप्तन् pos=n,g=m,c=3,n=p
आशुगैः आशुग pos=n,g=m,c=3,n=p