Original

अभियात्वा तथैवाशु रथस्थान्सूर्यवर्चसः ।अविध्यन्समरेऽन्योन्यं संरब्धा युद्धदुर्मदाः ॥ ३२ ॥

Segmented

अभियात्वा तथा एव आशु रथ-स्थान् सूर्य-वर्चस् अविध्यन् समरे ऽन्योन्यम् संरब्धा युद्ध-दुर्मदाः

Analysis

Word Lemma Parse
अभियात्वा अभिया pos=vi
तथा तथा pos=i
एव एव pos=i
आशु आशु pos=i
रथ रथ pos=n,comp=y
स्थान् स्थ pos=a,g=m,c=2,n=p
सूर्य सूर्य pos=n,comp=y
वर्चस् वर्चस् pos=n,g=m,c=2,n=p
अविध्यन् व्यध् pos=v,p=3,n=p,l=lan
समरे समर pos=n,g=n,c=7,n=s
ऽन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
संरब्धा संरभ् pos=va,g=m,c=1,n=p,f=part
युद्ध युद्ध pos=n,comp=y
दुर्मदाः दुर्मद pos=a,g=m,c=1,n=p