Original

विकर्णं वीक्ष्य निर्भिन्नं तस्यैवान्ये सहोदराः ।अभ्यद्रवन्त समरे सौभद्रप्रमुखान्रथान् ॥ ३१ ॥

Segmented

विकर्णम् वीक्ष्य निर्भिन्नम् तस्य एव अन्ये सहोदराः अभ्यद्रवन्त समरे सौभद्र-प्रमुखान् रथान्

Analysis

Word Lemma Parse
विकर्णम् विकर्ण pos=n,g=m,c=2,n=s
वीक्ष्य वीक्ष् pos=vi
निर्भिन्नम् निर्भिद् pos=va,g=m,c=2,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
सहोदराः सहोदर pos=n,g=m,c=1,n=p
अभ्यद्रवन्त अभिद्रु pos=v,p=3,n=p,l=lan
समरे समर pos=n,g=n,c=7,n=s
सौभद्र सौभद्र pos=n,comp=y
प्रमुखान् प्रमुख pos=a,g=m,c=2,n=p
रथान् रथ pos=n,g=m,c=2,n=p