Original

ते शरा हेमपुङ्खाग्रा व्यदृश्यन्त महीतले ।विकर्णरुधिरक्लिन्ना वमन्त इव शोणितम् ॥ ३० ॥

Segmented

ते शरा हेम-पुङ्ख-अग्राः व्यदृश्यन्त मही-तले विकर्ण-रुधिर-क्लिन्नाः वमन्त इव शोणितम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
शरा शर pos=n,g=m,c=1,n=p
हेम हेमन् pos=n,comp=y
पुङ्ख पुङ्ख pos=n,comp=y
अग्राः अग्र pos=n,g=m,c=1,n=p
व्यदृश्यन्त विदृश् pos=v,p=3,n=p,l=lan
मही मही pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s
विकर्ण विकर्ण pos=n,comp=y
रुधिर रुधिर pos=n,comp=y
क्लिन्नाः क्लिद् pos=va,g=m,c=1,n=p,f=part
वमन्त वम् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
शोणितम् शोणित pos=n,g=n,c=2,n=s