Original

अयं स कालः संप्राप्तो वर्षपूगाभिकाङ्क्षितः ।अद्य त्वां निहनिष्यामि यदि नोत्सृजसे रणम् ॥ ३ ॥

Segmented

अयम् स कालः सम्प्राप्तो वर्ष-पूग-अभिकाङ्क्षितः अद्य त्वाम् निहनिष्यामि यदि न उत्सृजसे रणम्

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कालः काल pos=n,g=m,c=1,n=s
सम्प्राप्तो सम्प्राप् pos=va,g=m,c=1,n=s,f=part
वर्ष वर्ष pos=n,comp=y
पूग पूग pos=n,comp=y
अभिकाङ्क्षितः अभिकाङ्क्ष् pos=va,g=m,c=1,n=s,f=part
अद्य अद्य pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
निहनिष्यामि निहन् pos=v,p=1,n=s,l=lrt
यदि यदि pos=i
pos=i
उत्सृजसे उत्सृज् pos=v,p=2,n=s,l=lat
रणम् रण pos=n,g=m,c=2,n=s