Original

ते विकर्णं समासाद्य कङ्कबर्हिणवाससः ।भित्त्वा देहं गता भूमिं ज्वलन्त इव पन्नगाः ॥ २९ ॥

Segmented

ते विकर्णम् समासाद्य कङ्क-बर्हिण-वाससः भित्त्वा देहम् गता भूमिम् ज्वलन्त इव पन्नगाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
विकर्णम् विकर्ण pos=n,g=m,c=2,n=s
समासाद्य समासादय् pos=vi
कङ्क कङ्क pos=n,comp=y
बर्हिण बर्हिण pos=n,comp=y
वाससः वासस् pos=n,g=m,c=1,n=p
भित्त्वा भिद् pos=vi
देहम् देह pos=n,g=m,c=2,n=s
गता गम् pos=va,g=m,c=1,n=p,f=part
भूमिम् भूमि pos=n,g=f,c=2,n=s
ज्वलन्त ज्वल् pos=v,p=3,n=p,l=lat
इव इव pos=i
पन्नगाः पन्नग pos=n,g=m,c=1,n=p