Original

पुनश्चान्याञ्शरान्पीतानकुण्ठाग्राञ्शिलाशितान् ।प्रेषयामास सौभद्रो विकर्णाय महाबलः ॥ २८ ॥

Segmented

पुनः च अन्यान् शरान् पीतान् अकुण्ठ-अग्रान् शिला-शितान् प्रेषयामास सौभद्रो विकर्णाय महा-बलः

Analysis

Word Lemma Parse
पुनः पुनर् pos=i
pos=i
अन्यान् अन्य pos=n,g=m,c=2,n=p
शरान् शर pos=n,g=m,c=2,n=p
पीतान् पीत pos=a,g=m,c=2,n=p
अकुण्ठ अकुण्ठ pos=a,comp=y
अग्रान् अग्र pos=n,g=m,c=2,n=p
शिला शिला pos=n,comp=y
शितान् शा pos=va,g=m,c=2,n=p,f=part
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
सौभद्रो सौभद्र pos=n,g=m,c=1,n=s
विकर्णाय विकर्ण pos=n,g=m,c=4,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s