Original

विकर्णस्य ततो भल्लान्प्रेषयामास भारत ।चतुर्दश रथश्रेष्ठो घोरानाशीविषोपमान् ।ध्वजं सूतं हयांश्चास्य छित्त्वा नृत्यन्निवाहवे ॥ २७ ॥

Segmented

विकर्णस्य ततो भल्लान् प्रेषयामास भारत चतुर्दश रथ-श्रेष्ठः घोरान् आशीविष-उपमान् ध्वजम् सूतम् हयान् च अस्य छित्त्वा नृत्यन्न् इव आहवे

Analysis

Word Lemma Parse
विकर्णस्य विकर्ण pos=n,g=m,c=6,n=s
ततो ततस् pos=i
भल्लान् भल्ल pos=n,g=m,c=2,n=p
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s
चतुर्दश चतुर्दशन् pos=a,g=n,c=2,n=s
रथ रथ pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
घोरान् घोर pos=a,g=m,c=2,n=p
आशीविष आशीविष pos=n,comp=y
उपमान् उपम pos=a,g=m,c=2,n=p
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
सूतम् सूत pos=n,g=m,c=2,n=s
हयान् हय pos=n,g=m,c=2,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
छित्त्वा छिद् pos=vi
नृत्यन्न् नृत् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
आहवे आहव pos=n,g=m,c=7,n=s