Original

स पीड्यमानः समरे कृतास्त्रो युद्धदुर्मदः ।अभिमन्युर्महाराज तावकान्समकम्पयत् ।यथा देवासुरे युद्धे वज्रपाणिर्महासुरान् ॥ २६ ॥

Segmented

स पीड्यमानः समरे कृतास्त्रो युद्ध-दुर्मदः अभिमन्युः महा-राज तावकान् समकम्पयत् यथा देवासुरे युद्धे वज्रपाणिः महा-असुरान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पीड्यमानः पीडय् pos=va,g=m,c=1,n=s,f=part
समरे समर pos=n,g=n,c=7,n=s
कृतास्त्रो कृतास्त्र pos=a,g=m,c=1,n=s
युद्ध युद्ध pos=n,comp=y
दुर्मदः दुर्मद pos=a,g=m,c=1,n=s
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तावकान् तावक pos=a,g=m,c=2,n=p
समकम्पयत् संकम्पय् pos=v,p=3,n=s,l=lan
यथा यथा pos=i
देवासुरे देवासुर pos=n,g=n,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
वज्रपाणिः वज्रपाणि pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
असुरान् असुर pos=n,g=m,c=2,n=p