Original

अमृष्यमाणास्ते सर्वे सौभद्रं रथसत्तमम् ।ववर्षुर्मार्गणैस्तीक्ष्णैर्गिरिं मेरुमिवाम्बुदाः ॥ २५ ॥

Segmented

अमृष्यमाणाः ते सर्वे सौभद्रम् रथ-सत्तमम् ववर्षुः मार्गणैः तीक्ष्णैः गिरिम् मेरुम् इव अम्बुदाः

Analysis

Word Lemma Parse
अमृष्यमाणाः अमृष्यमाण pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
रथ रथ pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s
ववर्षुः वृष् pos=v,p=3,n=p,l=lit
मार्गणैः मार्गण pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
गिरिम् गिरि pos=n,g=m,c=2,n=s
मेरुम् मेरु pos=n,g=m,c=2,n=s
इव इव pos=i
अम्बुदाः अम्बुद pos=n,g=m,c=1,n=p