Original

आजघान ततस्तूर्णमभिमन्युर्महामनाः ।एकैकं पञ्चभिर्विद्ध्वा शरैः संनतपर्वभिः ।वज्रमृत्युप्रतीकाशैर्विचित्रायुधनिःसृतैः ॥ २४ ॥

Segmented

आजघान ततस् तूर्णम् अभिमन्युः महामनाः एकैकम् पञ्चभिः विद्ध्वा शरैः संनत-पर्वभिः वज्र-मृत्यु-प्रतीकाशैः विचित्र-आयुध-निःसृतैः

Analysis

Word Lemma Parse
आजघान आहन् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
तूर्णम् तूर्णम् pos=i
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
महामनाः महामनस् pos=a,g=m,c=1,n=s
एकैकम् एकैक pos=n,g=m,c=2,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
शरैः शर pos=n,g=m,c=3,n=p
संनत संनम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p
वज्र वज्र pos=n,comp=y
मृत्यु मृत्यु pos=n,comp=y
प्रतीकाशैः प्रतीकाश pos=n,g=m,c=3,n=p
विचित्र विचित्र pos=a,comp=y
आयुध आयुध pos=n,comp=y
निःसृतैः निःसृ pos=va,g=m,c=3,n=p,f=part