Original

चित्रसेनः सुचित्रश्च चित्राश्वश्चित्रदर्शनः ।चारुचित्रः सुचारुश्च तथा नन्दोपनन्दकौ ॥ २२ ॥

Segmented

चित्रसेनः सुचित्रः च चित्राश्वः चित्रदर्शनः चारुचित्रः सुचारुः च तथा नन्द-उपनन्दकौ

Analysis

Word Lemma Parse
चित्रसेनः चित्रसेन pos=n,g=m,c=1,n=s
सुचित्रः सुचित्र pos=n,g=m,c=1,n=s
pos=i
चित्राश्वः चित्राश्व pos=n,g=m,c=1,n=s
चित्रदर्शनः चित्रदर्शन pos=n,g=m,c=1,n=s
चारुचित्रः चारुचित्र pos=n,g=m,c=1,n=s
सुचारुः सुचारु pos=n,g=m,c=1,n=s
pos=i
तथा तथा pos=i
नन्द नन्द pos=n,comp=y
उपनन्दकौ उपनन्दक pos=n,g=m,c=1,n=d