Original

धृष्टकेतुस्ततो राजन्नभिमन्युश्च वीर्यवान् ।केकया द्रौपदेयाश्च तव पुत्रानयोधयन् ॥ २१ ॥

Segmented

धृष्टकेतुः ततस् राजन्न् अभिमन्युः च वीर्यवान् केकया द्रौपदेयाः च तव पुत्रान् अयोधयन्

Analysis

Word Lemma Parse
धृष्टकेतुः धृष्टकेतु pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
केकया केकय pos=n,g=m,c=1,n=p
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
pos=i
तव त्वद् pos=n,g=,c=6,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
अयोधयन् योधय् pos=v,p=3,n=p,l=lan