Original

तमायान्तमभिप्रेक्ष्य नृवीरं दृढवैरिणम् ।भीमसेनः सुसंक्रुद्ध इदं वचनमब्रवीत् ॥ २ ॥

Segmented

तम् आयान्तम् अभिप्रेक्ष्य नृ-वीरम् दृढ-वैरिणम् भीमसेनः सु संक्रुद्धः इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
नृ नृ pos=n,comp=y
वीरम् वीर pos=n,g=m,c=2,n=s
दृढ दृढ pos=a,comp=y
वैरिणम् वैरिन् pos=n,g=m,c=2,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan