Original

कृपश्च रथिनां श्रेष्ठः कौरव्यममितौजसम् ।आरोपयद्रथं राजन्दुर्योधनममर्षणम् ॥ १८ ॥

Segmented

कृपः च रथिनाम् श्रेष्ठः कौरव्यम् अमित-ओजसम् आरोपयद् रथम् राजन् दुर्योधनम् अमर्षणम्

Analysis

Word Lemma Parse
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
कौरव्यम् कौरव्य pos=n,g=m,c=2,n=s
अमित अमित pos=a,comp=y
ओजसम् ओजस् pos=n,g=m,c=2,n=s
आरोपयद् आरोपय् pos=v,p=3,n=s,l=lan
रथम् रथ pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
अमर्षणम् अमर्षण pos=a,g=m,c=2,n=s