Original

ततस्तु राजा सिन्धूनां रथश्रेष्ठो जयद्रथः ।दुर्योधनस्य जग्राह पार्ष्णिं सत्पुरुषोचिताम् ॥ १७ ॥

Segmented

ततस् तु राजा सिन्धूनाम् रथ-श्रेष्ठः जयद्रथः दुर्योधनस्य जग्राह पार्ष्णिम् सत्-पुरुष-उचिताम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
राजा राजन् pos=n,g=m,c=1,n=s
सिन्धूनाम् सिन्धु pos=n,g=m,c=6,n=p
रथ रथ pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
जयद्रथः जयद्रथ pos=n,g=m,c=1,n=s
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
पार्ष्णिम् पार्ष्णि pos=n,g=m,c=2,n=s
सत् सत् pos=a,comp=y
पुरुष पुरुष pos=n,comp=y
उचिताम् उचित pos=a,g=f,c=2,n=s