Original

अथैनं दशभिर्बाणैस्तोत्त्रैरिव महागजम् ।आजघान रणे भीमः स्मयन्निव महारथः ॥ १६ ॥

Segmented

अथ एनम् दशभिः बाणैः तोत्त्रैः इव महा-गजम् आजघान रणे भीमः स्मयन्न् इव महा-रथः

Analysis

Word Lemma Parse
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
दशभिः दशन् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
तोत्त्रैः तोत्त्र pos=n,g=m,c=3,n=p
इव इव pos=i
महा महत् pos=a,comp=y
गजम् गज pos=n,g=m,c=2,n=s
आजघान आहन् pos=v,p=3,n=s,l=lit
रणे रण pos=n,g=m,c=7,n=s
भीमः भीम pos=n,g=m,c=1,n=s
स्मयन्न् स्मि pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s