Original

ज्वलन्तं सूर्यसंकाशं नागं मणिमयं शुभम् ।ध्वजं कुरुपतेश्छिन्नं ददृशुः सर्वपार्थिवाः ॥ १५ ॥

Segmented

ज्वलन्तम् सूर्य-संकाशम् नागम् मणि-मयम् शुभम् ध्वजम् कुरु-पत्युः छिन्नम् ददृशुः सर्व-पार्थिवाः

Analysis

Word Lemma Parse
ज्वलन्तम् ज्वल् pos=va,g=m,c=2,n=s,f=part
सूर्य सूर्य pos=n,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
नागम् नाग pos=n,g=m,c=2,n=s
मणि मणि pos=n,comp=y
मयम् मय pos=a,g=m,c=2,n=s
शुभम् शुभ pos=a,g=m,c=2,n=s
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
कुरु कुरु pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
छिन्नम् छिद् pos=va,g=m,c=2,n=s,f=part
ददृशुः दृश् pos=v,p=3,n=p,l=lit
सर्व सर्व pos=n,comp=y
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p