Original

रथाच्च स ध्वजः श्रीमान्नानारत्नविभूषितः ।पपात सहसा भूमिं विद्युज्जलधरादिव ॥ १४ ॥

Segmented

रथात् च स ध्वजः श्रीमान् नाना रत्न-विभूषितः पपात सहसा भूमिम् विद्युत्-जलधरात् इव

Analysis

Word Lemma Parse
रथात् रथ pos=n,g=m,c=5,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
ध्वजः ध्वज pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
नाना नाना pos=i
रत्न रत्न pos=n,comp=y
विभूषितः विभूषय् pos=va,g=m,c=1,n=s,f=part
पपात पत् pos=v,p=3,n=s,l=lit
सहसा सहसा pos=i
भूमिम् भूमि pos=n,g=f,c=2,n=s
विद्युत् विद्युत् pos=n,comp=y
जलधरात् जलधर pos=n,g=m,c=5,n=s
इव इव pos=i