Original

त्रिभिश्च तस्य चिच्छेद ज्वलन्तं ध्वजमुत्तमम् ।छित्त्वा तं च ननादोच्चैस्तव पुत्रस्य पश्यतः ॥ १३ ॥

Segmented

छित्त्वा तम् च ननाद उच्चैस् ते पुत्रस्य पश्यतः

Analysis

Word Lemma Parse
छित्त्वा छिद् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
pos=i
ननाद नद् pos=v,p=3,n=s,l=lit
उच्चैस् उच्चैस् pos=i
ते त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part