Original

द्वाभ्यां च सुविकृष्टाभ्यां शराभ्यामरिमर्दनः ।छत्रं चिच्छेद समरे राज्ञस्तस्य रथोत्तमात् ॥ १२ ॥

Segmented

द्वाभ्याम् च सु विकृष्टाभ्याम् शराभ्याम् अरि-मर्दनः

Analysis

Word Lemma Parse
द्वाभ्याम् द्वि pos=n,g=m,c=3,n=d
pos=i
सु सु pos=i
विकृष्टाभ्याम् विकृष् pos=va,g=m,c=3,n=d,f=part
शराभ्याम् शर pos=n,g=m,c=3,n=d
अरि अरि pos=n,comp=y
मर्दनः मर्दन pos=a,g=m,c=1,n=s