Original

ततोऽस्य कार्मुकं द्वाभ्यां सूतं द्वाभ्यां च विव्यधे ।चतुर्भिरश्वाञ्जवनाननयद्यमसादनम् ॥ ११ ॥

Segmented

ततो ऽस्य कार्मुकम् द्वाभ्याम् सूतम् द्वाभ्याम् च विव्यधे चतुर्भिः अश्वाञ् जवनान् अनयद् यम-सादनम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽस्य इदम् pos=n,g=m,c=6,n=s
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
द्वाभ्याम् द्वि pos=n,g=m,c=3,n=d
सूतम् सूत pos=n,g=m,c=2,n=s
द्वाभ्याम् द्वि pos=n,g=m,c=3,n=d
pos=i
विव्यधे व्यध् pos=v,p=3,n=s,l=lit
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
अश्वाञ् अश्व pos=n,g=m,c=2,n=p
जवनान् जवन pos=a,g=m,c=2,n=p
अनयद् नी pos=v,p=3,n=s,l=lan
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s