Original

षड्विंशत्तरसा क्रुद्धो मुमोचाशु सुयोधने ।ज्वलिताग्निशिखाकारान्वज्रकल्पानजिह्मगान् ॥ १० ॥

Segmented

षड्विंशत् तरसा क्रुद्धो मुमोच आशु सुयोधने ज्वलित-अग्नि-शिखा-आकारान् वज्र-कल्पान् अजिह्मगान्

Analysis

Word Lemma Parse
षड्विंशत् षड्विंशत् pos=n,g=f,c=1,n=s
तरसा तरस् pos=n,g=n,c=3,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
मुमोच मुच् pos=v,p=3,n=s,l=lit
आशु आशु pos=i
सुयोधने सुयोधन pos=n,g=m,c=7,n=s
ज्वलित ज्वल् pos=va,comp=y,f=part
अग्नि अग्नि pos=n,comp=y
शिखा शिखा pos=n,comp=y
आकारान् आकार pos=n,g=m,c=2,n=p
वज्र वज्र pos=n,comp=y
कल्पान् कल्प pos=a,g=m,c=2,n=p
अजिह्मगान् अजिह्मग pos=n,g=m,c=2,n=p