Original

संजय उवाच ।ततो दुर्योधनो राजा लोहितायति भास्करे ।संग्रामरभसो भीमं हन्तुकामोऽभ्यधावत ॥ १ ॥

Segmented

संजय उवाच ततो दुर्योधनो राजा लोहितायति भास्करे संग्राम-रभसः भीमम् हन्तु-कामः ऽभ्यधावत

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
लोहितायति लोहिताय् pos=va,g=m,c=7,n=s,f=part
भास्करे भास्कर pos=n,g=m,c=7,n=s
संग्राम संग्राम pos=n,comp=y
रभसः रभस pos=a,g=m,c=1,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
हन्तु हन्तु pos=n,comp=y
कामः काम pos=n,g=m,c=1,n=s
ऽभ्यधावत अभिधाव् pos=v,p=3,n=s,l=lan