Original

तौ दृष्ट्वा समरे क्रुद्धौ विनिघ्नन्तौ परस्परम् ।दुर्योधनानुजाः सर्वे शूराः संत्यक्तजीविताः ॥ ८ ॥

Segmented

तौ दृष्ट्वा समरे क्रुद्धौ विनिघ्नन्तौ परस्परम् दुर्योधन-अनुजाः सर्वे शूराः संत्यज्-जीविताः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=2,n=d
दृष्ट्वा दृश् pos=vi
समरे समर pos=n,g=n,c=7,n=s
क्रुद्धौ क्रुध् pos=va,g=m,c=2,n=d,f=part
विनिघ्नन्तौ विनिहन् pos=va,g=m,c=2,n=d,f=part
परस्परम् परस्पर pos=n,g=m,c=2,n=s
दुर्योधन दुर्योधन pos=n,comp=y
अनुजाः अनुज pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
शूराः शूर pos=n,g=m,c=1,n=p
संत्यज् संत्यज् pos=va,comp=y,f=part
जीविताः जीवित pos=n,g=m,c=1,n=p