Original

दुर्योधनं त्रिभिर्बाणैर्बाह्वोरुरसि चार्पयत् ।स तथाभिहतो राजा नाचलद्गिरिराडिव ॥ ७ ॥

Segmented

दुर्योधनम् त्रिभिः बाणैः बाह्वोः उरसि च अर्पयत् स तथा अभिहतः राजा न अचलत् गिरि-राज् इव

Analysis

Word Lemma Parse
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
बाह्वोः बाहु pos=n,g=m,c=7,n=d
उरसि उरस् pos=n,g=n,c=7,n=s
pos=i
अर्पयत् अर्पय् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
अचलत् चल् pos=v,p=3,n=s,l=lan
गिरि गिरि pos=n,comp=y
राज् राज् pos=n,g=m,c=1,n=s
इव इव pos=i