Original

सोऽतिविद्धो महेष्वासस्तव पुत्रेण धन्विना ।क्रोधसंरक्तनयनो वेगेनोत्क्षिप्य कार्मुकम् ॥ ६ ॥

Segmented

सो ऽतिविद्धो महा-इष्वासः ते पुत्रेण धन्विना क्रोध-संरक्त-नयनः वेगेन उत्क्षिप्य कार्मुकम्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽतिविद्धो अतिव्यध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
धन्विना धन्विन् pos=a,g=m,c=3,n=s
क्रोध क्रोध pos=n,comp=y
संरक्त संरञ्ज् pos=va,comp=y,f=part
नयनः नयन pos=n,g=m,c=1,n=s
वेगेन वेग pos=n,g=m,c=3,n=s
उत्क्षिप्य उत्क्षिप् pos=vi
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s