Original

प्रगृह्य च महावेगं परासुकरणं दृढम् ।चित्रं शरासनं संख्ये शरैर्विव्याध ते सुतान् ॥ ४ ॥

Segmented

प्रगृह्य च महा-वेगम् परासु-करणम् दृढम् चित्रम् शरासनम् संख्ये शरैः विव्याध ते सुतान्

Analysis

Word Lemma Parse
प्रगृह्य प्रग्रह् pos=vi
pos=i
महा महत् pos=a,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
परासु परासु pos=a,comp=y
करणम् करण pos=a,g=m,c=2,n=s
दृढम् दृढ pos=a,g=m,c=2,n=s
चित्रम् चित्र pos=a,g=m,c=2,n=s
शरासनम् शरासन pos=n,g=m,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
शरैः शर pos=n,g=m,c=3,n=p
विव्याध व्यध् pos=v,p=3,n=s,l=lit
ते त्वद् pos=n,g=,c=6,n=s
सुतान् सुत pos=n,g=m,c=2,n=p