Original

तत्राद्भुतमपश्याम तव तेषां च भारत ।न तत्रासीत्पुमान्कश्चिद्यो योद्धुं नाभिकाङ्क्षति ॥ ३५ ॥

Segmented

तत्र अद्भुतम् अपश्याम तव तेषाम् च भारत न तत्र आसीत् पुमान् कश्चिद् यो योद्धुम् न अभिकाङ्क्षति

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अद्भुतम् अद्भुत pos=n,g=n,c=2,n=s
अपश्याम पश् pos=v,p=1,n=p,l=lan
तव त्वद् pos=n,g=,c=6,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
pos=i
तत्र तत्र pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
पुमान् पुंस् pos=n,g=m,c=1,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
योद्धुम् युध् pos=vi
pos=i
अभिकाङ्क्षति अभिकाङ्क्ष् pos=v,p=3,n=s,l=lat