Original

निहतैर्मत्तमातङ्गैः शोणितौघपरिप्लुतैः ।भूर्भाति भरतश्रेष्ठ पर्वतैराचिता यथा ॥ ३४ ॥

Segmented

निहतैः मत्त-मातङ्गैः शोणित-ओघ-परिप्लुतैः भूः भाति भरत-श्रेष्ठ पर्वतैः आचिता यथा

Analysis

Word Lemma Parse
निहतैः निहन् pos=va,g=m,c=3,n=p,f=part
मत्त मद् pos=va,comp=y,f=part
मातङ्गैः मातंग pos=n,g=m,c=3,n=p
शोणित शोणित pos=n,comp=y
ओघ ओघ pos=n,comp=y
परिप्लुतैः परिप्लु pos=va,g=m,c=3,n=p,f=part
भूः भू pos=n,g=f,c=1,n=s
भाति भा pos=v,p=3,n=s,l=lat
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
पर्वतैः पर्वत pos=n,g=m,c=3,n=p
आचिता आचि pos=va,g=f,c=1,n=s,f=part
यथा यथा pos=i