Original

शोणितोदं रथावर्तं गजद्वीपं हयोर्मिणम् ।रथनौभिर्नरव्याघ्राः प्रतेरुः सैन्यसागरम् ॥ ३२ ॥

Segmented

शोणित-उदम् रथ-आवर्तम् गज-द्वीपम् हय-ऊर्मिणम् रथ-नौ नर-व्याघ्राः प्रतेरुः सैन्य-सागरम्

Analysis

Word Lemma Parse
शोणित शोणित pos=n,comp=y
उदम् उद pos=n,g=m,c=2,n=s
रथ रथ pos=n,comp=y
आवर्तम् आवर्त pos=n,g=m,c=2,n=s
गज गज pos=n,comp=y
द्वीपम् द्वीप pos=n,g=m,c=2,n=s
हय हय pos=n,comp=y
ऊर्मिणम् ऊर्मिन् pos=a,g=m,c=2,n=s
रथ रथ pos=n,comp=y
नौ नौ pos=n,g=,c=3,n=p
नर नर pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
प्रतेरुः प्रतृ pos=v,p=3,n=p,l=lit
सैन्य सैन्य pos=n,comp=y
सागरम् सागर pos=n,g=m,c=2,n=s