Original

उत्तस्थुः समरे तत्र कबन्धानि समन्ततः ।कुरूणां चापि सैन्येषु पाण्डवानां च भारत ॥ ३१ ॥

Segmented

उत्तस्थुः समरे तत्र कबन्धानि समन्ततः कुरूणाम् च अपि सैन्येषु पाण्डवानाम् च भारत

Analysis

Word Lemma Parse
उत्तस्थुः उत्था pos=v,p=3,n=p,l=lit
समरे समर pos=n,g=n,c=7,n=s
तत्र तत्र pos=i
कबन्धानि कबन्ध pos=n,g=n,c=1,n=p
समन्ततः समन्ततः pos=i
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
pos=i
अपि अपि pos=i
सैन्येषु सैन्य pos=n,g=n,c=7,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s