Original

ततो गाण्डीवनिर्घोषः प्रादुरासीद्विशां पते ।दक्षिणेन वरूथिन्याः पार्थस्यारीन्विनिघ्नतः ॥ ३० ॥

Segmented

ततो गाण्डीव-निर्घोषः प्रादुरासीद् विशाम् पते दक्षिणेन वरूथिन्याः पार्थस्य अरीन् विनिघ्नतः

Analysis

Word Lemma Parse
ततो ततस् pos=i
गाण्डीव गाण्डीव pos=n,comp=y
निर्घोषः निर्घोष pos=n,g=m,c=1,n=s
प्रादुरासीद् प्रादुरस् pos=v,p=3,n=s,l=lan
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
दक्षिणेन दक्षिणेन pos=i
वरूथिन्याः वरूथिनी pos=n,g=f,c=6,n=s
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
अरीन् अरि pos=n,g=m,c=2,n=p
विनिघ्नतः विनिहन् pos=va,g=m,c=6,n=s,f=part