Original

भीमसेनोऽपि समरे संप्राप्य स्वरथं पुनः ।समारुह्य महाबाहुर्ययौ येन तवात्मजः ॥ ३ ॥

Segmented

भीमसेनो ऽपि समरे सम्प्राप्य स्व-रथम् पुनः समारुह्य महा-बाहुः ययौ येन ते आत्मजः

Analysis

Word Lemma Parse
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
समरे समर pos=n,g=n,c=7,n=s
सम्प्राप्य सम्प्राप् pos=vi
स्व स्व pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
समारुह्य समारुह् pos=vi
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
ययौ या pos=v,p=3,n=s,l=lit
येन येन pos=i
ते त्वद् pos=n,g=,c=6,n=s
आत्मजः आत्मज pos=n,g=m,c=1,n=s