Original

भीष्मोऽपि समरे राजन्पाण्डवानामनीकिनीम् ।कालयामास बलवान्पालः पशुगणानिव ॥ २९ ॥

Segmented

भीष्मो ऽपि समरे राजन् पाण्डवानाम् अनीकिनीम् कालयामास बलवान् पालः पशु-गणान् इव

Analysis

Word Lemma Parse
भीष्मो भीष्म pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
अनीकिनीम् अनीकिनी pos=n,g=f,c=2,n=s
कालयामास कालय् pos=v,p=3,n=s,l=lit
बलवान् बलवत् pos=a,g=m,c=1,n=s
पालः पाल pos=n,g=m,c=1,n=s
पशु पशु pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
इव इव pos=i