Original

तैश्चापि विद्धः शुशुभे रुधिरेण समुक्षितः ।गिरिप्रस्रवणैर्यद्वद्गिरिर्धातुविमिश्रितैः ॥ २८ ॥

Segmented

तैः च अपि विद्धः शुशुभे रुधिरेण समुक्षितः गिरि-प्रस्रवणैः यद्वद् गिरिः धातु-विमिश्रितैः

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
pos=i
अपि अपि pos=i
विद्धः व्यध् pos=va,g=m,c=1,n=s,f=part
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
रुधिरेण रुधिर pos=n,g=n,c=3,n=s
समुक्षितः समुक्ष् pos=va,g=m,c=1,n=s,f=part
गिरि गिरि pos=n,comp=y
प्रस्रवणैः प्रस्रवण pos=n,g=n,c=3,n=p
यद्वद् यद्वत् pos=i
गिरिः गिरि pos=n,g=m,c=1,n=s
धातु धातु pos=n,comp=y
विमिश्रितैः विमिश्रय् pos=va,g=n,c=3,n=p,f=part