Original

पुत्रोऽपि तव दुर्धर्षो द्रौपद्यास्तनयान्रणे ।सायकैर्निशितै राजन्नाजघान पृथक्पृथक् ॥ २७ ॥

Segmented

पुत्रो ऽपि तव दुर्धर्षो द्रौपद्याः तनयान् रणे सायकैः निशितै राजन्न् आजघान पृथक् पृथक्

Analysis

Word Lemma Parse
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
तव त्वद् pos=n,g=,c=6,n=s
दुर्धर्षो दुर्धर्ष pos=a,g=m,c=1,n=s
द्रौपद्याः द्रौपदी pos=n,g=f,c=6,n=s
तनयान् तनय pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
सायकैः सायक pos=n,g=m,c=3,n=p
निशितै निशा pos=va,g=m,c=3,n=p,f=part
राजन्न् राजन् pos=n,g=m,c=8,n=s
आजघान आहन् pos=v,p=3,n=s,l=lit
पृथक् पृथक् pos=i
पृथक् पृथक् pos=i