Original

द्रौपदेया रणे क्रुद्धा दुर्योधनमवारयन् ।एकैकस्त्रिभिरानर्छत्पुत्रं तव विशां पते ॥ २६ ॥

Segmented

द्रौपदेया रणे क्रुद्धा दुर्योधनम् अवारयन् एकैकः त्रिभिः आनर्छत् पुत्रम् तव विशाम् पते

Analysis

Word Lemma Parse
द्रौपदेया द्रौपदेय pos=n,g=m,c=1,n=p
रणे रण pos=n,g=m,c=7,n=s
क्रुद्धा क्रुध् pos=va,g=m,c=1,n=p,f=part
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
अवारयन् वारय् pos=v,p=3,n=p,l=lan
एकैकः एकैक pos=n,g=m,c=1,n=s
त्रिभिः त्रि pos=n,g=m,c=3,n=p
आनर्छत् ऋछ् pos=v,p=3,n=s,l=lit
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s