Original

दुःशासनस्तु समरे केकयान्पञ्च मारिष ।योधयामास राजेन्द्र तदद्भुतमिवाभवत् ॥ २५ ॥

Segmented

दुःशासनः तु समरे केकयान् पञ्च मारिष योधयामास राज-इन्द्र तद् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
केकयान् केकय pos=n,g=m,c=2,n=p
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
मारिष मारिष pos=n,g=m,c=8,n=s
योधयामास योधय् pos=v,p=3,n=s,l=lit
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan