Original

दुर्जयोऽथ विकर्णश्च कार्ष्णिं पञ्चभिरायसैः ।विव्यधाते न चाकम्पत्कार्ष्णिर्मेरुरिवाचलः ॥ २४ ॥

Segmented

दुर्जयो ऽथ विकर्णः च कार्ष्णिम् पञ्चभिः आयसैः विव्यधाते न च अकम्पत् कार्ष्णिः मेरुः इव अचलः

Analysis

Word Lemma Parse
दुर्जयो दुर्जय pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
pos=i
कार्ष्णिम् कार्ष्णि pos=n,g=m,c=2,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
आयसैः आयस pos=a,g=m,c=3,n=p
विव्यधाते व्यध् pos=v,p=3,n=d,l=lit
pos=i
pos=i
अकम्पत् कम्प् pos=v,p=3,n=s,l=lan
कार्ष्णिः कार्ष्णि pos=n,g=m,c=1,n=s
मेरुः मेरु pos=n,g=m,c=1,n=s
इव इव pos=i
अचलः अचल pos=n,g=m,c=1,n=s