Original

हताश्वं रथमुत्सृज्य विकर्णस्तु महारथः ।आरुरोह रथं राजंश्चित्रसेनस्य भास्वरम् ॥ २२ ॥

Segmented

हत-अश्वम् रथम् उत्सृज्य विकर्णः तु महा-रथः आरुरोह रथम् राजन् चित्रसेनस्य भास्वरम्

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
अश्वम् अश्व pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
तु तु pos=i
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
रथम् रथ pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
चित्रसेनस्य चित्रसेन pos=n,g=m,c=6,n=s
भास्वरम् भास्वर pos=a,g=m,c=2,n=s