Original

अभिमन्युर्विकर्णस्य हयान्हत्वा महाजवान् ।अथैनं पञ्चविंशत्या क्षुद्रकाणां समाचिनोत् ॥ २१ ॥

Segmented

अभिमन्युः विकर्णस्य हयान् हत्वा महा-जवान् अथ एनम् पञ्चविंशत्या क्षुद्रकाणाम् समाचिनोत्

Analysis

Word Lemma Parse
अभिमन्युः अभिमन्यु pos=n,g=m,c=1,n=s
विकर्णस्य विकर्ण pos=n,g=m,c=6,n=s
हयान् हय pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
महा महत् pos=a,comp=y
जवान् जव pos=n,g=m,c=2,n=p
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
पञ्चविंशत्या पञ्चविंशति pos=n,g=f,c=3,n=s
क्षुद्रकाणाम् क्षुद्रक pos=a,g=m,c=6,n=p
समाचिनोत् समाचि pos=v,p=3,n=s,l=lan